वांछित मन्त्र चुनें

ए॒ते सोमा॑ असृक्षत गृणा॒नाः श्रव॑से म॒हे । म॒दिन्त॑मस्य॒ धार॑या ॥

अंग्रेज़ी लिप्यंतरण

ete somā asṛkṣata gṛṇānāḥ śravase mahe | madintamasya dhārayā ||

पद पाठ

ए॒ते । सोमाः॑ । अ॒सृ॒क्ष॒त॒ । गृ॒णा॒नाः । श्रव॑से । म॒हे । म॒दिन्ऽत॑मस्य । धार॑या ॥ ९.६२.२२

ऋग्वेद » मण्डल:9» सूक्त:62» मन्त्र:22 | अष्टक:7» अध्याय:1» वर्ग:28» मन्त्र:2 | मण्डल:9» अनुवाक:3» मन्त्र:22


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (एते सोमाः) ये सेनापति (महे श्रवसे गृणानाः) महा यश के लिये स्तुति किये गये (मदिन्तमस्य धारया) आह्लादक शौर्य-वीर्यादि शक्तियों की धारा के सहित (असृक्षत) पैदा किये जाते हैं ॥२२॥
भावार्थभाषाः - उक्त गुणोंवाले सेनापति संसार में यश और बल बढ़ाने के लिये उत्पन्न किये जाते हैं ॥२२॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (एते सोमाः) इमे सेनाधीशाः (महे श्रवसे गृणानाः) महायशसे संस्तुताः (मदिन्तमस्य धारया) आनन्ददायकशौर्य्यादिशक्तिधारासहिताः (असृक्षत) उत्पाद्यन्ते ॥२२॥